Dvitīyaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

द्वितीयः सर्गः

dvitīyaḥ sargaḥ
devānāṃ tuṣitapurīgamanam

tatrāntare jagati pūrvanimittamāsīd
dṛṣṭvā tadadbhutamamartyagaṇāḥ sametāḥ|
sarvajñatāvasara eṣa taveti vaktuṃ
jagmuḥ purīṃ suragurostuṣitāabhidhānam||1||

uttuṅganīlamaṇimandirajṛmbhamāṇa-
rociśchaṭācchuraṇaśādvalitāntarikṣām|
prakrīḍamānamṛgaśāvaviloladṛṣṭi-
cchāyāsamuccalanacandrakilopakaṇṭhām||2||

līlācakorarasanāñcalalihyamāna-
prāsādadantavalabhīkiraṇaprarohām|
tiryakpravṛttamaṇitoraṇadīrgharaśmi-
mālāvalīguṇitavandanamālikābhām||3||

śiñjānapañcaśaracakritakārmukajyā-
jhaṅkāravegacalitādhvagavāmanetrām|
darpāndhadiggajakapolamadapravāha-
kallolinīsalilakardamitapratolīm||4||

śampāsahasracaturasrasaroruhākṣī-
dehaprabhāpunarudīritadīpamālām|
saudhasthaloparisamucchritavaijayantī-
cīnāṃśukākalitadigvanitāvaguṇṭhām||5||

puṣpāvacāyavalamānapurandhrivarga-
pīnastanonnativikalpitakeliśailām|
mākandakorakagalanmakarandapūra-
dhārānubaddhapunaruktataṭākatoyām||6||

śrṛṅgāramaṇḍapaśironavaratnatejaḥ-
sañcārasañcitaśatakratucāpaśobhām|
mandārakalpaharicandanapārijāta-
santānasaṃhṛtadaridrakathāprasaṅgām||7||

tatra sthitaṃ suragaṇā dadṛśastamenaṃ
siṃhāsane vividharatnaśilānibaddhe|
vibhrājamānabahudhātuvicitravarṇe
merormṛgendramiva sānutaṭapradeśe||8||

māṇikyamaulivalabhīsavidhasthitena
mānyena maṅgalasitātapavāraṇena|
pūrvācalasya suṣamāṃ maṇituṅgaśrṛṅga-
saṃlakṣyapūrṇaśaśinaḥ pratipakṣayantam||9||

pratyagrahāṭakaśilāphalakāyatasya
phālasthalasya paritaḥ prasṛtairmakhaiḥ|
āśāviśālanayanānanamaṇḍanānā-
mākalpayantamiva kāntisudhāvibhāgam||10||

āyāmaśālibhiramandadayāsamudra-
velājaleṣu viharadbhirapāṅgapātaiḥ|
āpādayantamamarādhiparājyalakṣmyāḥ
krīḍāsaroruhatatīriva diṅmukheṣu||11||

ākāśakandaradarīṣu vitāyamānai-
rānandamandahasitairadhikaprasannaiḥ
sandhukṣaṇāya nijakīrttipayaḥpayodheḥ
sampādayantamiva śāśvatamindulokam||12||

abhyarṇavarttibhirakṛtrimabhaktiśobhai-
rātmīyabimbasadṛśaiḥ saha mitravargaiḥ|
ābhāṣaṇeṣvadharavidrumarāgalakṣyā-
dantaḥsphurantamanurāgamivodgirantam||13||

ānandavāṣpajalajarjaradṛṣṭipāta-
mabhyullasatpulakabhūṣitagaṇḍarekham|
ākarṇayantamabhijātanijāpadāna-
magre kuśīlavagaṇairabhigīyamānam||14||

kalpadrumaprasavakalpitakarṇapūra-
riccholikāvigalitairmakarandapūraiḥ|
bāhudvayasya mahanīyaparākramasya
vīrābhiṣekamahimānamivācarantam||15||

uttuṅgabāhuyugalodayaśailajāta-
tejodivākarayaśohimaraśmiśaṅkām|
ātanvatāruṇasitopalanirmitena
maṅgalyakuṇḍalayugena manojñagaṇḍam||16||

mandārapuṣpakalikāparikalpitena
mālyena mānyabhujamadhyavilambitena|
kaṇṭhapraṇālimukhagatvararaktadhāra-
mādarśayantamiva maitrabalāvatāram||17||

abhyudgatairaruṇarāgamano'bhirāmai-
rāmuktaratnavalayāṃkuraraśmijālaiḥ|
nirbhidyamānanijaśauryamahaḥpravāla-
sañchāditāviva bhujau viṭapau dadhānam||18||

aṅgairamandaharicandanapaṅkaliptai-
rabhyantareṣu kutakuṃkumapatralekhaiḥ|
pakṣīndracañcupuṭapāṭanajarjarāṅgāṃ
jīmūtavāhanadaśāmiva darśayantam||19||

nānāvidhābharaṇaratnamarīcidaṇḍai-
diṅmaṇḍaleṣu paritaḥ parijṛmbhamāṇaiḥ|
āgāmibodhipadavaibhavacihnabhūtā-
mṛddhipadarśanadhurāmiva śikṣayantam||20||

āpādapadmamabhitaḥ pravijṛmbhitābhi
rambhojarāgapatapatakābharaṇaprabhābhiḥ|
tasmāt prabhṛtyuparibhāvimunitvamudrāṃ
kāṣāyadhāraṇakalāmiva śīlayantam||21||

saṃkrāntasaudhavalabhīmaṇiputrakeṇa
vakṣaḥ kavāṭaphalakena manohareṇa|
sākṣāduraḥsthalavihārisamudrarāja
kanyasya kaiṭabharipoḥ kalayantamābhām||22||

niṣyandamānamakarandanirantareṇa
raktotpalena karapaṅkajalālitena|
sadyo vipāṭanagaladrudhirāruṇena
netrotpalena śivirājamivopalakṣyam||23||

ālepacandanavisṛtvaragandhalobhā
dālīyamānamalināmabhito nikāyam|
ajñānagāḍhatimiraudhamivāntarasthaṃ
tenaiva dikṣu nitarāmapasārayantam||24||

āśāmukhaprasṛmarairarabhinandanīyai-
rāścaryasaṃhananakāntisudhāpravāhaiḥ|
āplāvayantamiva nirjararājaloka-
mātmapratāpatapanāturamantikastham||25||

ālokabāhuvalayaskhalanāravāra-
vācālitākhilaharinmukhamaṇḍalībhiḥ|
ārādamartyapuravāravilāsinībhi-
rādhūyamānasitacāmaracakravālam||26||

vakṣaḥsthalena valamānamanojñahāra-
tārāvalīvalayinā gaganopamena|
ākāśasindhulaharīparirabhyamāṇa-
mābhāsayantamamarādritaṭāvalepam||27||

ambhoruhākṛtimabhaṅgarapadmarāga-
bhaṅgībhirāracitamadbhutapādapīṭham|
dānābhibhūtanatapadmanidhiprakāśaṃ
savyetareṇa caraṇena parāmṛśantam||28||

aṃghreraktalakarasadyutihāriṇībhi-
rabhyudgatābhiraruṇāṃgulidīdhitībhiḥ|
vandārudevavadanāmbujabodhanāya
bālātapaprasaravarṣamivācarantam||29||

nakṣatranāthakarakandalamāṃsalena
navyena pādanakhadīdhitijālakena|
niṣyandamānasuranirjhariṇīmaranda-
dhārābhirāmacaraṇābjamivābjanābham||30||

saṃsāreghoraparitāpajuṣāṃ janānāṃ
saṃrakṣaṇāya kimayaṃ samayo na veti|
jijñāsayā kṣaṇamivāvatarītukāmaṃ
māṇikyakuṭṭimatalapratimānibhena||31||

dṛṣṭvā jagattrayaguruṃ śirasā praṇemu-
rdūrānatena tuṣitālayapārijātam|
vācāmatītya padavīmabhivartamāna-
mārebhire stutibhirarcayituṃ ca devāḥ||32||

dīnāvalokanadaśāntarajṛmbhamāṇa-
kāruṇyapūraparivāhamahāpraṇālaiḥ|
asmānapāṅgaya vinidrasarojamudrā-
karṇejapaistava surendra ! kaṭākṣapātaiḥ||33||

svairojjihānasuṣamābharadugdhasindhu-
kallolakandalakarambitagātrayaṣṭe !
cūḍāvataṃsa ! tuṣitālayadevatānāṃ
tubhyaṃ namaḥ paramakāruṇikavratāya||34||

prajñāpradhānamahiṣīpadapaṭṭabandha-
sambhāvanātiśayasambhṛtanirvṛtāya|
sarvottarāśramakathāmṛtapānalīlā-
goṣṭhīparāya guṇavāridhaye namaste||35||

maitrīkalatrakucabhārapaṭīrapaṅka-
patrāvalīmakarikāṅkaramaṇḍitāya|
tejastaraṅgitadigantarakandarāya,
trailokyabhāgyaparipākabhuve namaste||36||

mārapratāpabaḍavānalakīlajāla-
jājvalyamānajananārṇavadharmanāve|
divapālaśekharitaśāsanapatrikāya
dikyānubhāva ! jagadekaguro ! namaste||37||

niṣyandamānanirapāyakṛpāpravāha-
vīcīviṭaṅkavalamānaviśāladṛṣṭe !
dhyānāmṛtadravataraṅgitacittavṛtte !
devādideva ! jagadekadṛśe namaste||38||

nirvyājakṛttagalanirgaladasradhārā-
nirvāpitakṣudhitarākṣasajāṭharāgne !
nirvāṇakelikṛtinirmitisūtradhāra !
netrābhirāma ! surarāja ! namo namaste||39||

gandharvarājamahilājanagīyamāna-
kīrttipravāhaparivāhitadiṅmukhāya|
bhavyānurakṣaṇaparāya phalonmukhīna-
bhāgyādhikāya bhagavan ! bhavate praṇāmaḥ||40||

nityapravṛttaniravadyamahāpradāna-
śobhāparājitasuradruimakāmadheno|
śuddhāśayāya sucaritravibhūṣaṇāya
tubhyaṃ namastuṣitalokadhurandharāya||41||

rākāsudhākiraṇabimbamano'bhirāma-
vaktrāvadhūtavaravārijavaibhavāya|
śāntāśayāya śapharadhvajabāhuvīrya-
muṣṭindhayāya munimānyadhiye namaste||42||

śṛṅgāritāyatadigantamadāvalendra-
śuṇḍārakāṇḍaparibhāvukabāhudaṇḍam|
saundaryakandalitacārumukhāravindaṃ
vandāmahe varadarāja ! bhavantameva||43||

vīra ! tvameva vijitākhiladiṅmukhasya
mīnadhvajasya vinipātavidhau vidagghaḥ|
siṃhād ṛte jagati kaḥ khalu dhīracetā
dantāvalaṃ jayati jarjaritādrikūṭam||44||

vidveṣatāpamakhilaṃ jagatāṃ vinetuṃ
śaktastvameva śaraṇāgatapuṇyarāśe !
dhārādharaṃ taralavidyutamantareṇa
dāvānalaṃ śamayituṃ bhuviḥ kaḥ kṣameta !||45||

mohāndhakāramuṣitāni jagattrayāṇi
puṇyādhika ! tvamasi bodhayituṃ pravīṇaḥ|
ko vā vikāsayitumarhati kokabandhuṃ
bhānuṃ vinā śaradi paṅkajakānanāni||46||

tṛṣṇāpravāhamavaśoṣayituṃ janānāṃ
tejasvināmadhipa ! dakṣatarastvameva|
kalpāvasānabaḍavānalamantareṇa
kaḥ pārayejjagati pātumapāmadhīśam||47||

dhīra ! tvameva jananāmbunidhestrilokīṃ
pāraṃ paraṃ gamayituṃ paṭutāmupaiṣi|
ko vā vihāya bhuvena kuhanāvarāhaṃ
kṣoṇīsamuddhṛtividhau kuśalaḥ payodheḥ||48||

itthaṃ suparvavihitāṃ stutimādareṇa
śrutvā prasannahṛdayastuṣitādhirājaḥ|
gambhīravāridharagarjitamandareṇa
tān pratyuvāca vacasā madhurākṣareṇa||49||

bho bhoḥpurandaramukhā haridantapālāḥ
sambhūya yūyamiha sādaramāgatāḥ kim !
kārya mayā kimapi ced bhavatāmabhīṣṭa
māvedyatāmalamiha stutisampadeti||50||

te'pi prasannamanasaḥ praṇipatya tasmai
vyajñāpayan vinayanamritapūrvakāyāḥ|
devādhideva ! jagatāmavabodhanāya,
santiṣṭhate samucito'vasarastaveti||51||

ākarṇya tadvacanamaśrutapūrvameṣāṃ
kālādicintanaparaḥ kṣaṇameṣa bhūtvā|
niścitya tat sakalameva nidhirguṇānāṃ
pratyabravīt punaramūn prathitāpadānaḥ||52||

śuddhodanasya sutatāmahametya satyaṃ
sambodhanaṃ trijagatāṃ niyataṃ kariṣye|
aṅgairdhanairasubhirapyahametadeva
samprārthya puṇyanicayaṃ kṛtavān pureti||53||

iti kṛtavati tasmin satyasandhe pratijñāṃ
parahitaparabhāve pāramīpāraniṣṭhe|
pramuditamanasaste sphītaromāñcadaṇḍa-
pracayaniculitāṅgāḥ pratyagacchan yatheccham||54||

atha kānicideva vāsarāṇi kṣapayitvā tridive sa devarājaḥ|
vidadhe vividhavratojjvalāyāṃ pratisandhiṃ pṛthivīpatermahiṣyām||55||

iti buddhaghoṣaviracite padyacūḍāmaṇināmni mahākāvye dvitīyaḥ sargaḥ||